Declension table of ?vighātin

Deva

MasculineSingularDualPlural
Nominativevighātī vighātinau vighātinaḥ
Vocativevighātin vighātinau vighātinaḥ
Accusativevighātinam vighātinau vighātinaḥ
Instrumentalvighātinā vighātibhyām vighātibhiḥ
Dativevighātine vighātibhyām vighātibhyaḥ
Ablativevighātinaḥ vighātibhyām vighātibhyaḥ
Genitivevighātinaḥ vighātinoḥ vighātinām
Locativevighātini vighātinoḥ vighātiṣu

Compound vighāti -

Adverb -vighāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria