Declension table of ?vighātana

Deva

NeuterSingularDualPlural
Nominativevighātanam vighātane vighātanāni
Vocativevighātana vighātane vighātanāni
Accusativevighātanam vighātane vighātanāni
Instrumentalvighātanena vighātanābhyām vighātanaiḥ
Dativevighātanāya vighātanābhyām vighātanebhyaḥ
Ablativevighātanāt vighātanābhyām vighātanebhyaḥ
Genitivevighātanasya vighātanayoḥ vighātanānām
Locativevighātane vighātanayoḥ vighātaneṣu

Compound vighātana -

Adverb -vighātanam -vighātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria