Declension table of ?vighātakā

Deva

FeminineSingularDualPlural
Nominativevighātakā vighātake vighātakāḥ
Vocativevighātake vighātake vighātakāḥ
Accusativevighātakām vighātake vighātakāḥ
Instrumentalvighātakayā vighātakābhyām vighātakābhiḥ
Dativevighātakāyai vighātakābhyām vighātakābhyaḥ
Ablativevighātakāyāḥ vighātakābhyām vighātakābhyaḥ
Genitivevighātakāyāḥ vighātakayoḥ vighātakānām
Locativevighātakāyām vighātakayoḥ vighātakāsu

Adverb -vighātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria