Declension table of ?vighātaka

Deva

MasculineSingularDualPlural
Nominativevighātakaḥ vighātakau vighātakāḥ
Vocativevighātaka vighātakau vighātakāḥ
Accusativevighātakam vighātakau vighātakān
Instrumentalvighātakena vighātakābhyām vighātakaiḥ vighātakebhiḥ
Dativevighātakāya vighātakābhyām vighātakebhyaḥ
Ablativevighātakāt vighātakābhyām vighātakebhyaḥ
Genitivevighātakasya vighātakayoḥ vighātakānām
Locativevighātake vighātakayoḥ vighātakeṣu

Compound vighātaka -

Adverb -vighātakam -vighātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria