Declension table of ?vighaṭitā

Deva

FeminineSingularDualPlural
Nominativevighaṭitā vighaṭite vighaṭitāḥ
Vocativevighaṭite vighaṭite vighaṭitāḥ
Accusativevighaṭitām vighaṭite vighaṭitāḥ
Instrumentalvighaṭitayā vighaṭitābhyām vighaṭitābhiḥ
Dativevighaṭitāyai vighaṭitābhyām vighaṭitābhyaḥ
Ablativevighaṭitāyāḥ vighaṭitābhyām vighaṭitābhyaḥ
Genitivevighaṭitāyāḥ vighaṭitayoḥ vighaṭitānām
Locativevighaṭitāyām vighaṭitayoḥ vighaṭitāsu

Adverb -vighaṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria