Declension table of ?vighaṭita

Deva

MasculineSingularDualPlural
Nominativevighaṭitaḥ vighaṭitau vighaṭitāḥ
Vocativevighaṭita vighaṭitau vighaṭitāḥ
Accusativevighaṭitam vighaṭitau vighaṭitān
Instrumentalvighaṭitena vighaṭitābhyām vighaṭitaiḥ
Dativevighaṭitāya vighaṭitābhyām vighaṭitebhyaḥ
Ablativevighaṭitāt vighaṭitābhyām vighaṭitebhyaḥ
Genitivevighaṭitasya vighaṭitayoḥ vighaṭitānām
Locativevighaṭite vighaṭitayoḥ vighaṭiteṣu

Compound vighaṭita -

Adverb -vighaṭitam -vighaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria