Declension table of ?vighaṭikā

Deva

FeminineSingularDualPlural
Nominativevighaṭikā vighaṭike vighaṭikāḥ
Vocativevighaṭike vighaṭike vighaṭikāḥ
Accusativevighaṭikām vighaṭike vighaṭikāḥ
Instrumentalvighaṭikayā vighaṭikābhyām vighaṭikābhiḥ
Dativevighaṭikāyai vighaṭikābhyām vighaṭikābhyaḥ
Ablativevighaṭikāyāḥ vighaṭikābhyām vighaṭikābhyaḥ
Genitivevighaṭikāyāḥ vighaṭikayoḥ vighaṭikānām
Locativevighaṭikāyām vighaṭikayoḥ vighaṭikāsu

Adverb -vighaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria