Declension table of ?vighaṭana

Deva

NeuterSingularDualPlural
Nominativevighaṭanam vighaṭane vighaṭanāni
Vocativevighaṭana vighaṭane vighaṭanāni
Accusativevighaṭanam vighaṭane vighaṭanāni
Instrumentalvighaṭanena vighaṭanābhyām vighaṭanaiḥ
Dativevighaṭanāya vighaṭanābhyām vighaṭanebhyaḥ
Ablativevighaṭanāt vighaṭanābhyām vighaṭanebhyaḥ
Genitivevighaṭanasya vighaṭanayoḥ vighaṭanānām
Locativevighaṭane vighaṭanayoḥ vighaṭaneṣu

Compound vighaṭana -

Adverb -vighaṭanam -vighaṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria