Declension table of ?vighaṭṭitā

Deva

FeminineSingularDualPlural
Nominativevighaṭṭitā vighaṭṭite vighaṭṭitāḥ
Vocativevighaṭṭite vighaṭṭite vighaṭṭitāḥ
Accusativevighaṭṭitām vighaṭṭite vighaṭṭitāḥ
Instrumentalvighaṭṭitayā vighaṭṭitābhyām vighaṭṭitābhiḥ
Dativevighaṭṭitāyai vighaṭṭitābhyām vighaṭṭitābhyaḥ
Ablativevighaṭṭitāyāḥ vighaṭṭitābhyām vighaṭṭitābhyaḥ
Genitivevighaṭṭitāyāḥ vighaṭṭitayoḥ vighaṭṭitānām
Locativevighaṭṭitāyām vighaṭṭitayoḥ vighaṭṭitāsu

Adverb -vighaṭṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria