Declension table of ?vighaṭṭita

Deva

NeuterSingularDualPlural
Nominativevighaṭṭitam vighaṭṭite vighaṭṭitāni
Vocativevighaṭṭita vighaṭṭite vighaṭṭitāni
Accusativevighaṭṭitam vighaṭṭite vighaṭṭitāni
Instrumentalvighaṭṭitena vighaṭṭitābhyām vighaṭṭitaiḥ
Dativevighaṭṭitāya vighaṭṭitābhyām vighaṭṭitebhyaḥ
Ablativevighaṭṭitāt vighaṭṭitābhyām vighaṭṭitebhyaḥ
Genitivevighaṭṭitasya vighaṭṭitayoḥ vighaṭṭitānām
Locativevighaṭṭite vighaṭṭitayoḥ vighaṭṭiteṣu

Compound vighaṭṭita -

Adverb -vighaṭṭitam -vighaṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria