Declension table of ?vighaṭṭanīyā

Deva

FeminineSingularDualPlural
Nominativevighaṭṭanīyā vighaṭṭanīye vighaṭṭanīyāḥ
Vocativevighaṭṭanīye vighaṭṭanīye vighaṭṭanīyāḥ
Accusativevighaṭṭanīyām vighaṭṭanīye vighaṭṭanīyāḥ
Instrumentalvighaṭṭanīyayā vighaṭṭanīyābhyām vighaṭṭanīyābhiḥ
Dativevighaṭṭanīyāyai vighaṭṭanīyābhyām vighaṭṭanīyābhyaḥ
Ablativevighaṭṭanīyāyāḥ vighaṭṭanīyābhyām vighaṭṭanīyābhyaḥ
Genitivevighaṭṭanīyāyāḥ vighaṭṭanīyayoḥ vighaṭṭanīyānām
Locativevighaṭṭanīyāyām vighaṭṭanīyayoḥ vighaṭṭanīyāsu

Adverb -vighaṭṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria