Declension table of ?vighaṭṭanīya

Deva

MasculineSingularDualPlural
Nominativevighaṭṭanīyaḥ vighaṭṭanīyau vighaṭṭanīyāḥ
Vocativevighaṭṭanīya vighaṭṭanīyau vighaṭṭanīyāḥ
Accusativevighaṭṭanīyam vighaṭṭanīyau vighaṭṭanīyān
Instrumentalvighaṭṭanīyena vighaṭṭanīyābhyām vighaṭṭanīyaiḥ vighaṭṭanīyebhiḥ
Dativevighaṭṭanīyāya vighaṭṭanīyābhyām vighaṭṭanīyebhyaḥ
Ablativevighaṭṭanīyāt vighaṭṭanīyābhyām vighaṭṭanīyebhyaḥ
Genitivevighaṭṭanīyasya vighaṭṭanīyayoḥ vighaṭṭanīyānām
Locativevighaṭṭanīye vighaṭṭanīyayoḥ vighaṭṭanīyeṣu

Compound vighaṭṭanīya -

Adverb -vighaṭṭanīyam -vighaṭṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria