Declension table of vighaṭṭanā

Deva

FeminineSingularDualPlural
Nominativevighaṭṭanā vighaṭṭane vighaṭṭanāḥ
Vocativevighaṭṭane vighaṭṭane vighaṭṭanāḥ
Accusativevighaṭṭanām vighaṭṭane vighaṭṭanāḥ
Instrumentalvighaṭṭanayā vighaṭṭanābhyām vighaṭṭanābhiḥ
Dativevighaṭṭanāyai vighaṭṭanābhyām vighaṭṭanābhyaḥ
Ablativevighaṭṭanāyāḥ vighaṭṭanābhyām vighaṭṭanābhyaḥ
Genitivevighaṭṭanāyāḥ vighaṭṭanayoḥ vighaṭṭanānām
Locativevighaṭṭanāyām vighaṭṭanayoḥ vighaṭṭanāsu

Adverb -vighaṭṭanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria