Declension table of ?vighaṭṭanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vighaṭṭanā | vighaṭṭane | vighaṭṭanāḥ |
Vocative | vighaṭṭane | vighaṭṭane | vighaṭṭanāḥ |
Accusative | vighaṭṭanām | vighaṭṭane | vighaṭṭanāḥ |
Instrumental | vighaṭṭanayā | vighaṭṭanābhyām | vighaṭṭanābhiḥ |
Dative | vighaṭṭanāyai | vighaṭṭanābhyām | vighaṭṭanābhyaḥ |
Ablative | vighaṭṭanāyāḥ | vighaṭṭanābhyām | vighaṭṭanābhyaḥ |
Genitive | vighaṭṭanāyāḥ | vighaṭṭanayoḥ | vighaṭṭanānām |
Locative | vighaṭṭanāyām | vighaṭṭanayoḥ | vighaṭṭanāsu |