Declension table of vighaṭṭana

Deva

MasculineSingularDualPlural
Nominativevighaṭṭanaḥ vighaṭṭanau vighaṭṭanāḥ
Vocativevighaṭṭana vighaṭṭanau vighaṭṭanāḥ
Accusativevighaṭṭanam vighaṭṭanau vighaṭṭanān
Instrumentalvighaṭṭanena vighaṭṭanābhyām vighaṭṭanaiḥ vighaṭṭanebhiḥ
Dativevighaṭṭanāya vighaṭṭanābhyām vighaṭṭanebhyaḥ
Ablativevighaṭṭanāt vighaṭṭanābhyām vighaṭṭanebhyaḥ
Genitivevighaṭṭanasya vighaṭṭanayoḥ vighaṭṭanānām
Locativevighaṭṭane vighaṭṭanayoḥ vighaṭṭaneṣu

Compound vighaṭṭana -

Adverb -vighaṭṭanam -vighaṭṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria