Declension table of ?vighṛta

Deva

NeuterSingularDualPlural
Nominativevighṛtam vighṛte vighṛtāni
Vocativevighṛta vighṛte vighṛtāni
Accusativevighṛtam vighṛte vighṛtāni
Instrumentalvighṛtena vighṛtābhyām vighṛtaiḥ
Dativevighṛtāya vighṛtābhyām vighṛtebhyaḥ
Ablativevighṛtāt vighṛtābhyām vighṛtebhyaḥ
Genitivevighṛtasya vighṛtayoḥ vighṛtānām
Locativevighṛte vighṛtayoḥ vighṛteṣu

Compound vighṛta -

Adverb -vighṛtam -vighṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria