Declension table of ?vighṛta

Deva

MasculineSingularDualPlural
Nominativevighṛtaḥ vighṛtau vighṛtāḥ
Vocativevighṛta vighṛtau vighṛtāḥ
Accusativevighṛtam vighṛtau vighṛtān
Instrumentalvighṛtena vighṛtābhyām vighṛtaiḥ vighṛtebhiḥ
Dativevighṛtāya vighṛtābhyām vighṛtebhyaḥ
Ablativevighṛtāt vighṛtābhyām vighṛtebhyaḥ
Genitivevighṛtasya vighṛtayoḥ vighṛtānām
Locativevighṛte vighṛtayoḥ vighṛteṣu

Compound vighṛta -

Adverb -vighṛtam -vighṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria