Declension table of ?vighṛṣṭa

Deva

NeuterSingularDualPlural
Nominativevighṛṣṭam vighṛṣṭe vighṛṣṭāni
Vocativevighṛṣṭa vighṛṣṭe vighṛṣṭāni
Accusativevighṛṣṭam vighṛṣṭe vighṛṣṭāni
Instrumentalvighṛṣṭena vighṛṣṭābhyām vighṛṣṭaiḥ
Dativevighṛṣṭāya vighṛṣṭābhyām vighṛṣṭebhyaḥ
Ablativevighṛṣṭāt vighṛṣṭābhyām vighṛṣṭebhyaḥ
Genitivevighṛṣṭasya vighṛṣṭayoḥ vighṛṣṭānām
Locativevighṛṣṭe vighṛṣṭayoḥ vighṛṣṭeṣu

Compound vighṛṣṭa -

Adverb -vighṛṣṭam -vighṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria