Declension table of ?vighṛṣṭa

Deva

MasculineSingularDualPlural
Nominativevighṛṣṭaḥ vighṛṣṭau vighṛṣṭāḥ
Vocativevighṛṣṭa vighṛṣṭau vighṛṣṭāḥ
Accusativevighṛṣṭam vighṛṣṭau vighṛṣṭān
Instrumentalvighṛṣṭena vighṛṣṭābhyām vighṛṣṭaiḥ vighṛṣṭebhiḥ
Dativevighṛṣṭāya vighṛṣṭābhyām vighṛṣṭebhyaḥ
Ablativevighṛṣṭāt vighṛṣṭābhyām vighṛṣṭebhyaḥ
Genitivevighṛṣṭasya vighṛṣṭayoḥ vighṛṣṭānām
Locativevighṛṣṭe vighṛṣṭayoḥ vighṛṣṭeṣu

Compound vighṛṣṭa -

Adverb -vighṛṣṭam -vighṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria