Declension table of ?vigatoddhava

Deva

MasculineSingularDualPlural
Nominativevigatoddhavaḥ vigatoddhavau vigatoddhavāḥ
Vocativevigatoddhava vigatoddhavau vigatoddhavāḥ
Accusativevigatoddhavam vigatoddhavau vigatoddhavān
Instrumentalvigatoddhavena vigatoddhavābhyām vigatoddhavaiḥ
Dativevigatoddhavāya vigatoddhavābhyām vigatoddhavebhyaḥ
Ablativevigatoddhavāt vigatoddhavābhyām vigatoddhavebhyaḥ
Genitivevigatoddhavasya vigatoddhavayoḥ vigatoddhavānām
Locativevigatoddhave vigatoddhavayoḥ vigatoddhaveṣu

Compound vigatoddhava -

Adverb -vigatoddhavam -vigatoddhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria