Declension table of ?vigatatva

Deva

NeuterSingularDualPlural
Nominativevigatatvam vigatatve vigatatvāni
Vocativevigatatva vigatatve vigatatvāni
Accusativevigatatvam vigatatve vigatatvāni
Instrumentalvigatatvena vigatatvābhyām vigatatvaiḥ
Dativevigatatvāya vigatatvābhyām vigatatvebhyaḥ
Ablativevigatatvāt vigatatvābhyām vigatatvebhyaḥ
Genitivevigatatvasya vigatatvayoḥ vigatatvānām
Locativevigatatve vigatatvayoḥ vigatatveṣu

Compound vigatatva -

Adverb -vigatatvam -vigatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria