Declension table of ?vigataspṛhā

Deva

FeminineSingularDualPlural
Nominativevigataspṛhā vigataspṛhe vigataspṛhāḥ
Vocativevigataspṛhe vigataspṛhe vigataspṛhāḥ
Accusativevigataspṛhām vigataspṛhe vigataspṛhāḥ
Instrumentalvigataspṛhayā vigataspṛhābhyām vigataspṛhābhiḥ
Dativevigataspṛhāyai vigataspṛhābhyām vigataspṛhābhyaḥ
Ablativevigataspṛhāyāḥ vigataspṛhābhyām vigataspṛhābhyaḥ
Genitivevigataspṛhāyāḥ vigataspṛhayoḥ vigataspṛhāṇām
Locativevigataspṛhāyām vigataspṛhayoḥ vigataspṛhāsu

Adverb -vigataspṛham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria