Declension table of ?vigataspṛha

Deva

MasculineSingularDualPlural
Nominativevigataspṛhaḥ vigataspṛhau vigataspṛhāḥ
Vocativevigataspṛha vigataspṛhau vigataspṛhāḥ
Accusativevigataspṛham vigataspṛhau vigataspṛhān
Instrumentalvigataspṛheṇa vigataspṛhābhyām vigataspṛhaiḥ vigataspṛhebhiḥ
Dativevigataspṛhāya vigataspṛhābhyām vigataspṛhebhyaḥ
Ablativevigataspṛhāt vigataspṛhābhyām vigataspṛhebhyaḥ
Genitivevigataspṛhasya vigataspṛhayoḥ vigataspṛhāṇām
Locativevigataspṛhe vigataspṛhayoḥ vigataspṛheṣu

Compound vigataspṛha -

Adverb -vigataspṛham -vigataspṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria