Declension table of ?vigatasnehasauhṛdā

Deva

FeminineSingularDualPlural
Nominativevigatasnehasauhṛdā vigatasnehasauhṛde vigatasnehasauhṛdāḥ
Vocativevigatasnehasauhṛde vigatasnehasauhṛde vigatasnehasauhṛdāḥ
Accusativevigatasnehasauhṛdām vigatasnehasauhṛde vigatasnehasauhṛdāḥ
Instrumentalvigatasnehasauhṛdayā vigatasnehasauhṛdābhyām vigatasnehasauhṛdābhiḥ
Dativevigatasnehasauhṛdāyai vigatasnehasauhṛdābhyām vigatasnehasauhṛdābhyaḥ
Ablativevigatasnehasauhṛdāyāḥ vigatasnehasauhṛdābhyām vigatasnehasauhṛdābhyaḥ
Genitivevigatasnehasauhṛdāyāḥ vigatasnehasauhṛdayoḥ vigatasnehasauhṛdānām
Locativevigatasnehasauhṛdāyām vigatasnehasauhṛdayoḥ vigatasnehasauhṛdāsu

Adverb -vigatasnehasauhṛdam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria