Declension table of ?vigatasantrāsa

Deva

NeuterSingularDualPlural
Nominativevigatasantrāsam vigatasantrāse vigatasantrāsāni
Vocativevigatasantrāsa vigatasantrāse vigatasantrāsāni
Accusativevigatasantrāsam vigatasantrāse vigatasantrāsāni
Instrumentalvigatasantrāsena vigatasantrāsābhyām vigatasantrāsaiḥ
Dativevigatasantrāsāya vigatasantrāsābhyām vigatasantrāsebhyaḥ
Ablativevigatasantrāsāt vigatasantrāsābhyām vigatasantrāsebhyaḥ
Genitivevigatasantrāsasya vigatasantrāsayoḥ vigatasantrāsānām
Locativevigatasantrāse vigatasantrāsayoḥ vigatasantrāseṣu

Compound vigatasantrāsa -

Adverb -vigatasantrāsam -vigatasantrāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria