Declension table of ?vigatasantrāsa

Deva

MasculineSingularDualPlural
Nominativevigatasantrāsaḥ vigatasantrāsau vigatasantrāsāḥ
Vocativevigatasantrāsa vigatasantrāsau vigatasantrāsāḥ
Accusativevigatasantrāsam vigatasantrāsau vigatasantrāsān
Instrumentalvigatasantrāsena vigatasantrāsābhyām vigatasantrāsaiḥ vigatasantrāsebhiḥ
Dativevigatasantrāsāya vigatasantrāsābhyām vigatasantrāsebhyaḥ
Ablativevigatasantrāsāt vigatasantrāsābhyām vigatasantrāsebhyaḥ
Genitivevigatasantrāsasya vigatasantrāsayoḥ vigatasantrāsānām
Locativevigatasantrāse vigatasantrāsayoḥ vigatasantrāseṣu

Compound vigatasantrāsa -

Adverb -vigatasantrāsam -vigatasantrāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria