Declension table of ?vigatasaṅkalpā

Deva

FeminineSingularDualPlural
Nominativevigatasaṅkalpā vigatasaṅkalpe vigatasaṅkalpāḥ
Vocativevigatasaṅkalpe vigatasaṅkalpe vigatasaṅkalpāḥ
Accusativevigatasaṅkalpām vigatasaṅkalpe vigatasaṅkalpāḥ
Instrumentalvigatasaṅkalpayā vigatasaṅkalpābhyām vigatasaṅkalpābhiḥ
Dativevigatasaṅkalpāyai vigatasaṅkalpābhyām vigatasaṅkalpābhyaḥ
Ablativevigatasaṅkalpāyāḥ vigatasaṅkalpābhyām vigatasaṅkalpābhyaḥ
Genitivevigatasaṅkalpāyāḥ vigatasaṅkalpayoḥ vigatasaṅkalpānām
Locativevigatasaṅkalpāyām vigatasaṅkalpayoḥ vigatasaṅkalpāsu

Adverb -vigatasaṅkalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria