Declension table of ?vigatasaṅkalpa

Deva

NeuterSingularDualPlural
Nominativevigatasaṅkalpam vigatasaṅkalpe vigatasaṅkalpāni
Vocativevigatasaṅkalpa vigatasaṅkalpe vigatasaṅkalpāni
Accusativevigatasaṅkalpam vigatasaṅkalpe vigatasaṅkalpāni
Instrumentalvigatasaṅkalpena vigatasaṅkalpābhyām vigatasaṅkalpaiḥ
Dativevigatasaṅkalpāya vigatasaṅkalpābhyām vigatasaṅkalpebhyaḥ
Ablativevigatasaṅkalpāt vigatasaṅkalpābhyām vigatasaṅkalpebhyaḥ
Genitivevigatasaṅkalpasya vigatasaṅkalpayoḥ vigatasaṅkalpānām
Locativevigatasaṅkalpe vigatasaṅkalpayoḥ vigatasaṅkalpeṣu

Compound vigatasaṅkalpa -

Adverb -vigatasaṅkalpam -vigatasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria