Declension table of ?vigatasaṅkalpa

Deva

MasculineSingularDualPlural
Nominativevigatasaṅkalpaḥ vigatasaṅkalpau vigatasaṅkalpāḥ
Vocativevigatasaṅkalpa vigatasaṅkalpau vigatasaṅkalpāḥ
Accusativevigatasaṅkalpam vigatasaṅkalpau vigatasaṅkalpān
Instrumentalvigatasaṅkalpena vigatasaṅkalpābhyām vigatasaṅkalpaiḥ vigatasaṅkalpebhiḥ
Dativevigatasaṅkalpāya vigatasaṅkalpābhyām vigatasaṅkalpebhyaḥ
Ablativevigatasaṅkalpāt vigatasaṅkalpābhyām vigatasaṅkalpebhyaḥ
Genitivevigatasaṅkalpasya vigatasaṅkalpayoḥ vigatasaṅkalpānām
Locativevigatasaṅkalpe vigatasaṅkalpayoḥ vigatasaṅkalpeṣu

Compound vigatasaṅkalpa -

Adverb -vigatasaṅkalpam -vigatasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria