Declension table of ?vigatarāga

Deva

MasculineSingularDualPlural
Nominativevigatarāgaḥ vigatarāgau vigatarāgāḥ
Vocativevigatarāga vigatarāgau vigatarāgāḥ
Accusativevigatarāgam vigatarāgau vigatarāgān
Instrumentalvigatarāgeṇa vigatarāgābhyām vigatarāgaiḥ vigatarāgebhiḥ
Dativevigatarāgāya vigatarāgābhyām vigatarāgebhyaḥ
Ablativevigatarāgāt vigatarāgābhyām vigatarāgebhyaḥ
Genitivevigatarāgasya vigatarāgayoḥ vigatarāgāṇām
Locativevigatarāge vigatarāgayoḥ vigatarāgeṣu

Compound vigatarāga -

Adverb -vigatarāgam -vigatarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria