Declension table of ?vigatapuṃska

Deva

NeuterSingularDualPlural
Nominativevigatapuṃskam vigatapuṃske vigatapuṃskāni
Vocativevigatapuṃska vigatapuṃske vigatapuṃskāni
Accusativevigatapuṃskam vigatapuṃske vigatapuṃskāni
Instrumentalvigatapuṃskena vigatapuṃskābhyām vigatapuṃskaiḥ
Dativevigatapuṃskāya vigatapuṃskābhyām vigatapuṃskebhyaḥ
Ablativevigatapuṃskāt vigatapuṃskābhyām vigatapuṃskebhyaḥ
Genitivevigatapuṃskasya vigatapuṃskayoḥ vigatapuṃskānām
Locativevigatapuṃske vigatapuṃskayoḥ vigatapuṃskeṣu

Compound vigatapuṃska -

Adverb -vigatapuṃskam -vigatapuṃskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria