Declension table of ?vigatapuṃska

Deva

MasculineSingularDualPlural
Nominativevigatapuṃskaḥ vigatapuṃskau vigatapuṃskāḥ
Vocativevigatapuṃska vigatapuṃskau vigatapuṃskāḥ
Accusativevigatapuṃskam vigatapuṃskau vigatapuṃskān
Instrumentalvigatapuṃskena vigatapuṃskābhyām vigatapuṃskaiḥ vigatapuṃskebhiḥ
Dativevigatapuṃskāya vigatapuṃskābhyām vigatapuṃskebhyaḥ
Ablativevigatapuṃskāt vigatapuṃskābhyām vigatapuṃskebhyaḥ
Genitivevigatapuṃskasya vigatapuṃskayoḥ vigatapuṃskānām
Locativevigatapuṃske vigatapuṃskayoḥ vigatapuṃskeṣu

Compound vigatapuṃska -

Adverb -vigatapuṃskam -vigatapuṃskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria