Declension table of ?vigatanayana

Deva

NeuterSingularDualPlural
Nominativevigatanayanam vigatanayane vigatanayanāni
Vocativevigatanayana vigatanayane vigatanayanāni
Accusativevigatanayanam vigatanayane vigatanayanāni
Instrumentalvigatanayanena vigatanayanābhyām vigatanayanaiḥ
Dativevigatanayanāya vigatanayanābhyām vigatanayanebhyaḥ
Ablativevigatanayanāt vigatanayanābhyām vigatanayanebhyaḥ
Genitivevigatanayanasya vigatanayanayoḥ vigatanayanānām
Locativevigatanayane vigatanayanayoḥ vigatanayaneṣu

Compound vigatanayana -

Adverb -vigatanayanam -vigatanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria