Declension table of ?vigatanayana

Deva

MasculineSingularDualPlural
Nominativevigatanayanaḥ vigatanayanau vigatanayanāḥ
Vocativevigatanayana vigatanayanau vigatanayanāḥ
Accusativevigatanayanam vigatanayanau vigatanayanān
Instrumentalvigatanayanena vigatanayanābhyām vigatanayanaiḥ
Dativevigatanayanāya vigatanayanābhyām vigatanayanebhyaḥ
Ablativevigatanayanāt vigatanayanābhyām vigatanayanebhyaḥ
Genitivevigatanayanasya vigatanayanayoḥ vigatanayanānām
Locativevigatanayane vigatanayanayoḥ vigatanayaneṣu

Compound vigatanayana -

Adverb -vigatanayanam -vigatanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria