Declension table of ?vigatalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativevigatalakṣaṇā vigatalakṣaṇe vigatalakṣaṇāḥ
Vocativevigatalakṣaṇe vigatalakṣaṇe vigatalakṣaṇāḥ
Accusativevigatalakṣaṇām vigatalakṣaṇe vigatalakṣaṇāḥ
Instrumentalvigatalakṣaṇayā vigatalakṣaṇābhyām vigatalakṣaṇābhiḥ
Dativevigatalakṣaṇāyai vigatalakṣaṇābhyām vigatalakṣaṇābhyaḥ
Ablativevigatalakṣaṇāyāḥ vigatalakṣaṇābhyām vigatalakṣaṇābhyaḥ
Genitivevigatalakṣaṇāyāḥ vigatalakṣaṇayoḥ vigatalakṣaṇānām
Locativevigatalakṣaṇāyām vigatalakṣaṇayoḥ vigatalakṣaṇāsu

Adverb -vigatalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria