Declension table of ?vigatalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevigatalakṣaṇam vigatalakṣaṇe vigatalakṣaṇāni
Vocativevigatalakṣaṇa vigatalakṣaṇe vigatalakṣaṇāni
Accusativevigatalakṣaṇam vigatalakṣaṇe vigatalakṣaṇāni
Instrumentalvigatalakṣaṇena vigatalakṣaṇābhyām vigatalakṣaṇaiḥ
Dativevigatalakṣaṇāya vigatalakṣaṇābhyām vigatalakṣaṇebhyaḥ
Ablativevigatalakṣaṇāt vigatalakṣaṇābhyām vigatalakṣaṇebhyaḥ
Genitivevigatalakṣaṇasya vigatalakṣaṇayoḥ vigatalakṣaṇānām
Locativevigatalakṣaṇe vigatalakṣaṇayoḥ vigatalakṣaṇeṣu

Compound vigatalakṣaṇa -

Adverb -vigatalakṣaṇam -vigatalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria