Declension table of ?vigatajñānā

Deva

FeminineSingularDualPlural
Nominativevigatajñānā vigatajñāne vigatajñānāḥ
Vocativevigatajñāne vigatajñāne vigatajñānāḥ
Accusativevigatajñānām vigatajñāne vigatajñānāḥ
Instrumentalvigatajñānayā vigatajñānābhyām vigatajñānābhiḥ
Dativevigatajñānāyai vigatajñānābhyām vigatajñānābhyaḥ
Ablativevigatajñānāyāḥ vigatajñānābhyām vigatajñānābhyaḥ
Genitivevigatajñānāyāḥ vigatajñānayoḥ vigatajñānānām
Locativevigatajñānāyām vigatajñānayoḥ vigatajñānāsu

Adverb -vigatajñānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria