Declension table of ?vigatajñāna

Deva

NeuterSingularDualPlural
Nominativevigatajñānam vigatajñāne vigatajñānāni
Vocativevigatajñāna vigatajñāne vigatajñānāni
Accusativevigatajñānam vigatajñāne vigatajñānāni
Instrumentalvigatajñānena vigatajñānābhyām vigatajñānaiḥ
Dativevigatajñānāya vigatajñānābhyām vigatajñānebhyaḥ
Ablativevigatajñānāt vigatajñānābhyām vigatajñānebhyaḥ
Genitivevigatajñānasya vigatajñānayoḥ vigatajñānānām
Locativevigatajñāne vigatajñānayoḥ vigatajñāneṣu

Compound vigatajñāna -

Adverb -vigatajñānam -vigatajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria