Declension table of ?vigatajvara

Deva

NeuterSingularDualPlural
Nominativevigatajvaram vigatajvare vigatajvarāṇi
Vocativevigatajvara vigatajvare vigatajvarāṇi
Accusativevigatajvaram vigatajvare vigatajvarāṇi
Instrumentalvigatajvareṇa vigatajvarābhyām vigatajvaraiḥ
Dativevigatajvarāya vigatajvarābhyām vigatajvarebhyaḥ
Ablativevigatajvarāt vigatajvarābhyām vigatajvarebhyaḥ
Genitivevigatajvarasya vigatajvarayoḥ vigatajvarāṇām
Locativevigatajvare vigatajvarayoḥ vigatajvareṣu

Compound vigatajvara -

Adverb -vigatajvaram -vigatajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria