Declension table of ?vigatabhī

Deva

NeuterSingularDualPlural
Nominativevigatabhi vigatabhinī vigatabhīni
Vocativevigatabhi vigatabhinī vigatabhīni
Accusativevigatabhi vigatabhinī vigatabhīni
Instrumentalvigatabhinā vigatabhibhyām vigatabhibhiḥ
Dativevigatabhine vigatabhibhyām vigatabhibhyaḥ
Ablativevigatabhinaḥ vigatabhibhyām vigatabhibhyaḥ
Genitivevigatabhinaḥ vigatabhinoḥ vigatabhīnām
Locativevigatabhini vigatabhinoḥ vigatabhiṣu

Compound vigatabhi -

Adverb -vigatabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria