Declension table of ?vigatabhī

Deva

MasculineSingularDualPlural
Nominativevigatabhīḥ vigatabhyā vigatabhyaḥ
Vocativevigatabhīḥ vigatabhi vigatabhyā vigatabhyaḥ
Accusativevigatabhyam vigatabhyā vigatabhyaḥ
Instrumentalvigatabhyā vigatabhībhyām vigatabhībhiḥ
Dativevigatabhye vigatabhībhyām vigatabhībhyaḥ
Ablativevigatabhyaḥ vigatabhībhyām vigatabhībhyaḥ
Genitivevigatabhyaḥ vigatabhyoḥ vigatabhīnām
Locativevigatabhyi vigatabhyām vigatabhyoḥ vigatabhīṣu

Compound vigatabhi - vigatabhī -

Adverb -vigatabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria