Declension table of ?vigatāśoka

Deva

MasculineSingularDualPlural
Nominativevigatāśokaḥ vigatāśokau vigatāśokāḥ
Vocativevigatāśoka vigatāśokau vigatāśokāḥ
Accusativevigatāśokam vigatāśokau vigatāśokān
Instrumentalvigatāśokena vigatāśokābhyām vigatāśokaiḥ
Dativevigatāśokāya vigatāśokābhyām vigatāśokebhyaḥ
Ablativevigatāśokāt vigatāśokābhyām vigatāśokebhyaḥ
Genitivevigatāśokasya vigatāśokayoḥ vigatāśokānām
Locativevigatāśoke vigatāśokayoḥ vigatāśokeṣu

Compound vigatāśoka -

Adverb -vigatāśokam -vigatāśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria