Declension table of ?vigatāśaṅkā

Deva

FeminineSingularDualPlural
Nominativevigatāśaṅkā vigatāśaṅke vigatāśaṅkāḥ
Vocativevigatāśaṅke vigatāśaṅke vigatāśaṅkāḥ
Accusativevigatāśaṅkām vigatāśaṅke vigatāśaṅkāḥ
Instrumentalvigatāśaṅkayā vigatāśaṅkābhyām vigatāśaṅkābhiḥ
Dativevigatāśaṅkāyai vigatāśaṅkābhyām vigatāśaṅkābhyaḥ
Ablativevigatāśaṅkāyāḥ vigatāśaṅkābhyām vigatāśaṅkābhyaḥ
Genitivevigatāśaṅkāyāḥ vigatāśaṅkayoḥ vigatāśaṅkānām
Locativevigatāśaṅkāyām vigatāśaṅkayoḥ vigatāśaṅkāsu

Adverb -vigatāśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria