Declension table of ?vigatārtavā

Deva

FeminineSingularDualPlural
Nominativevigatārtavā vigatārtave vigatārtavāḥ
Vocativevigatārtave vigatārtave vigatārtavāḥ
Accusativevigatārtavām vigatārtave vigatārtavāḥ
Instrumentalvigatārtavayā vigatārtavābhyām vigatārtavābhiḥ
Dativevigatārtavāyai vigatārtavābhyām vigatārtavābhyaḥ
Ablativevigatārtavāyāḥ vigatārtavābhyām vigatārtavābhyaḥ
Genitivevigatārtavāyāḥ vigatārtavayoḥ vigatārtavānām
Locativevigatārtavāyām vigatārtavayoḥ vigatārtavāsu

Adverb -vigatārtavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria