Declension table of ?vigatā

Deva

FeminineSingularDualPlural
Nominativevigatā vigate vigatāḥ
Vocativevigate vigate vigatāḥ
Accusativevigatām vigate vigatāḥ
Instrumentalvigatayā vigatābhyām vigatābhiḥ
Dativevigatāyai vigatābhyām vigatābhyaḥ
Ablativevigatāyāḥ vigatābhyām vigatābhyaḥ
Genitivevigatāyāḥ vigatayoḥ vigatānām
Locativevigatāyām vigatayoḥ vigatāsu

Adverb -vigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria