Declension table of vigata

Deva

MasculineSingularDualPlural
Nominativevigataḥ vigatau vigatāḥ
Vocativevigata vigatau vigatāḥ
Accusativevigatam vigatau vigatān
Instrumentalvigatena vigatābhyām vigataiḥ
Dativevigatāya vigatābhyām vigatebhyaḥ
Ablativevigatāt vigatābhyām vigatebhyaḥ
Genitivevigatasya vigatayoḥ vigatānām
Locativevigate vigatayoḥ vigateṣu

Compound vigata -

Adverb -vigatam -vigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria