Declension table of ?vigarhyatā

Deva

FeminineSingularDualPlural
Nominativevigarhyatā vigarhyate vigarhyatāḥ
Vocativevigarhyate vigarhyate vigarhyatāḥ
Accusativevigarhyatām vigarhyate vigarhyatāḥ
Instrumentalvigarhyatayā vigarhyatābhyām vigarhyatābhiḥ
Dativevigarhyatāyai vigarhyatābhyām vigarhyatābhyaḥ
Ablativevigarhyatāyāḥ vigarhyatābhyām vigarhyatābhyaḥ
Genitivevigarhyatāyāḥ vigarhyatayoḥ vigarhyatānām
Locativevigarhyatāyām vigarhyatayoḥ vigarhyatāsu

Adverb -vigarhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria