Declension table of vigarhaṇīya

Deva

NeuterSingularDualPlural
Nominativevigarhaṇīyam vigarhaṇīye vigarhaṇīyāni
Vocativevigarhaṇīya vigarhaṇīye vigarhaṇīyāni
Accusativevigarhaṇīyam vigarhaṇīye vigarhaṇīyāni
Instrumentalvigarhaṇīyena vigarhaṇīyābhyām vigarhaṇīyaiḥ
Dativevigarhaṇīyāya vigarhaṇīyābhyām vigarhaṇīyebhyaḥ
Ablativevigarhaṇīyāt vigarhaṇīyābhyām vigarhaṇīyebhyaḥ
Genitivevigarhaṇīyasya vigarhaṇīyayoḥ vigarhaṇīyānām
Locativevigarhaṇīye vigarhaṇīyayoḥ vigarhaṇīyeṣu

Compound vigarhaṇīya -

Adverb -vigarhaṇīyam -vigarhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria