Declension table of vigarhaṇīya

Deva

MasculineSingularDualPlural
Nominativevigarhaṇīyaḥ vigarhaṇīyau vigarhaṇīyāḥ
Vocativevigarhaṇīya vigarhaṇīyau vigarhaṇīyāḥ
Accusativevigarhaṇīyam vigarhaṇīyau vigarhaṇīyān
Instrumentalvigarhaṇīyena vigarhaṇīyābhyām vigarhaṇīyaiḥ vigarhaṇīyebhiḥ
Dativevigarhaṇīyāya vigarhaṇīyābhyām vigarhaṇīyebhyaḥ
Ablativevigarhaṇīyāt vigarhaṇīyābhyām vigarhaṇīyebhyaḥ
Genitivevigarhaṇīyasya vigarhaṇīyayoḥ vigarhaṇīyānām
Locativevigarhaṇīye vigarhaṇīyayoḥ vigarhaṇīyeṣu

Compound vigarhaṇīya -

Adverb -vigarhaṇīyam -vigarhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria