Declension table of ?vigarha

Deva

MasculineSingularDualPlural
Nominativevigarhaḥ vigarhau vigarhāḥ
Vocativevigarha vigarhau vigarhāḥ
Accusativevigarham vigarhau vigarhān
Instrumentalvigarheṇa vigarhābhyām vigarhaiḥ vigarhebhiḥ
Dativevigarhāya vigarhābhyām vigarhebhyaḥ
Ablativevigarhāt vigarhābhyām vigarhebhyaḥ
Genitivevigarhasya vigarhayoḥ vigarhāṇām
Locativevigarhe vigarhayoḥ vigarheṣu

Compound vigarha -

Adverb -vigarham -vigarhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria