Declension table of ?vigara

Deva

MasculineSingularDualPlural
Nominativevigaraḥ vigarau vigarāḥ
Vocativevigara vigarau vigarāḥ
Accusativevigaram vigarau vigarān
Instrumentalvigareṇa vigarābhyām vigaraiḥ vigarebhiḥ
Dativevigarāya vigarābhyām vigarebhyaḥ
Ablativevigarāt vigarābhyām vigarebhyaḥ
Genitivevigarasya vigarayoḥ vigarāṇām
Locativevigare vigarayoḥ vigareṣu

Compound vigara -

Adverb -vigaram -vigarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria